練習翻譯巴利語經文2-2
 
(承前)
 
So punappunaṃ paṭikkhipitvā tuṇhī ahosi. Sā ekaṃ kulaṃ gantuṃ gehā nikkhami. 
 
那個兒子常常拒絕了,已經變沉默了。那位母親從家離開了,為了去一個家族。
 
Atha naṃ putto ‘‘katarakulaṃ gacchathā" ti pucchitvā ‘‘asukannāmā’’ ti vutte tattha gamanaṃ paṭisedhetvā attano abhirucitaṃ kulaṃ ācikkhi. 
 
那時候,兒子問了那位母親:「您去哪一個家族?」,當「我去所謂的那個家族。」這話被母親說了,禁止了到那裡,告訴了由自己喜歡的家族。.
 
Sā tattha gantvā kumārikaṃ vāretvā divasaṃ vavaṭṭhapetvā taṃ ānetvā tassa ghare akāsi. Sā vañjhā ahosi. 
 
那位母親去了那個地方,向女孩求婚了,讓人指定了日子,帶來了那位女生,已經做了在家裡給那個兒子。那位女生已經變不孕了。
 
(待續)
 
 
 
arrow
arrow
    全站熱搜
    創作者介紹
    創作者 虛閑 的頭像
    虛閑

    宮室虛閑神自居

    虛閑 發表在 痞客邦 留言(0) 人氣()