練習翻譯巴利語經文2-3
 
(承前)
 
Atha naṃ mātā, "putta, tvaṃ attano ruciyā kumārikaṃ āṇāpesi, sā idāni vañjhā jātā, aputtakañca nāma kulaṃ vinassati, paveṇi na ghaṭīyati, tena aññaṃ te kumārikaṃ ānessāmī” ti. Tena ‘‘ alaṃ, ammā ’’ ti vuccamānāpi punappunaṃ kathesi.
 
那個時候母親說了那個兒子:「兒子!你按照自己的意欲讓人帶來了女人,現在她變成不孕了。所謂的沒有兒子的家族將滅亡,傳統沒有被兒子連結。因為那個原因,我將帶來其他的女孩給你。」母親常常說了此事,也被那個兒子說:「媽媽!夠了!」 
  
Vañjhitthī taṃ kathaṃ sutvā ‘‘ puttā nāma mātāpitūnaṃ vacanaṃ atikkamituṃ na sakkonti, idāni aññaṃ vijāyiniṃ itthiṃ ānetvā maṃ dāsibhogena bhuñjissati. Yannūnāhaṃ sayamevekaṃ kumārikaṃ āneyya ’’ nti cintetvā ekaṃ kulaṃ gantvā tassatthāya kumārikaṃ vāretvā "kiṃ nāmetaṃ, amma, vadesī ’’ ti tehi paṭikkhittā ‘‘ ahaṃ vañjhā, aputtakaṃ kulaṃ vinassati, tumhākaṃ dhītā puttaṃ labhitvā kuṭumbikassa sāminī bhavissati, detha taṃ mayhaṃ sāmikassā ’’ ti yācitvā sampaṭicchāpetvā ānetvā sāmikassa ghare akāsi. 
 
不孕的女人聽了那個話,想了:「所謂的兒子們不能超過父母親的話,現在婆婆將帶來其他的能受孕的女孩,以女奴隸的待遇對待我。那麼我就自己應該帶來一位女孩。」去了一個家族,請求了女孩,為了那位丈夫的利益,被那些人們反對了:「女士!妳正在說所謂的那個什麼話!」不孕的女人懇求了:「我是不孕的,
沒有兒子的家族將滅亡。你們的女兒獲得了兒子,將成為地主的女主婦。請你們把那位女兒給我的丈夫。」讓人們同意了,帶來了,已經做了在家裡給丈夫。
 
(待續)
 
 
 
arrow
arrow
    全站熱搜

    虛閑 發表在 痞客邦 留言(0) 人氣()