練習翻譯巴利語經文2-4

(承前)
 
Athassā etadahosi – ‘‘sacāyaṃ puttaṃ vā dhītaraṃ vā labhissati, ayameva kuṭumbassa sāminī bhavissati. Yathā dārakaṃ na labhati, tatheva naṃ kātuṃ vaṭṭatī ’’ ti. 
 
那個時候,那個想法已經有了給那位不孕的女人,說了:「如果這位女孩將獲得兒子或女兒,這位女孩就將成為資產的女主人。這位女孩怎樣沒有獲得孩子,我就那樣做那位女孩,是適當的。」 
 
Atha naṃ āha – ‘‘yadā te kucchiyaṃ gabbho patiṭṭhāti, tadā me āroceyyāsī ’’ ti. 
 
那個時候,不孕的女人說了那位女孩:「在妳的肚子裡的胎兒哪個時候成形,妳那個時候應該告訴給我。」  
 
Sā "sādhū ’’ ti paṭisutvā gabbhe patiṭṭhite tassā (vañjhitthīyā) ārocesi. 
 
那位女孩回答了:「好的。」當胎兒成形了,告訴了給那位不孕的女人。
 
Tassā pana sāyeva niccaṃ yāgubhattaṃ deti.
 
至於那位不孕的女人就常常給乳糜飯給那位女孩。
 
Athassā āhāreneva saddhiṃ gabbhapātanabhesajjaṃ adāsi, gabbho pati. Dutiyampi gabbhe patiṭṭhite ārocesi. 
 
那個時候,不孕的女人就給了墮胎藥跟食物給那位女孩,胎兒就落下了。當胎兒成形了,那位女孩第二次也告訴了 
 
(待續)
 
 
 
arrow
arrow
    全站熱搜

    虛閑 發表在 痞客邦 留言(0) 人氣()