練習翻譯巴利語經文1-1
這幾個月在學習巴利語,最近的進度到了開始練習翻譯巴利語經文。授課的法深法師說:在泰國,巴利語分為九級,而巴利語初級、二級練習翻譯的時候是從《法句經》開始。但不是《法句經》本文,而是從《法句經》的註釋書裡面的小故事開始。
這是我第一次翻譯巴利語經文。在閱讀巴利語經文時,為了便於理解原文,法深法師有依經文內容補了一些字進去,用括弧表示。我依照法深法師上課解說的內容,採逐字翻譯的方式,將翻譯整理如下:
Khuddakanikāyo
小部
Dhammapada-aṭṭhakathā
Dhammapada-aṭṭhakathā
法句經註釋
6. Paṇḍitavaggo
6. Paṇḍitavaggo
賢人品
1. Rādhattheravatthu
1. Rādhattheravatthu
羅陀長老的故事
So (rādho) kira (attano) gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi.
聽說那位羅陀在自己當在家居士的時候,已經是舍衛城裡的困苦的婆羅門。
So (rādho) “ (Ahaṃ) bhikkhūnaṃ santike jīvissāmī”ti cintetvā vihāraṃ gantvā appaharitakaṃ (ṭhānaṃ) karonto pariveṇaṃ sammajjanto mukhadhovanādīni (vatthūni) dadanto antovihāreyeva vasi.
那位羅陀想了:「我將生活在比丘們的地方」,去了精舍,做沒有青苔的地方 (「沒有青苔的」意指「清潔」),掃僧寮,給洗臉水等等的眾東西,就住在精舍裡面。
Bhikkhūpi naṃ (rādhaṃ) saṅgaṇhiṃsu, (taṃ rādhaṃ) pabbājetuṃ pana na icchanti. So (rādho) pabbajjaṃ alabhamāno kiso ahosi.
比丘們也善待那位羅陀,可是不盼望讓那位羅陀出家。那位羅陀沒有獲得出家,已經變瘦了。
Athekadivasaṃ satthā paccūsakāle lokaṃ volokento taṃ brāhmaṇaṃ disvā “kiṃ (kāraṇaṃ) nu kho”ti upadhārento “So (rādho) arahā bhavissatī”ti ñatvā sāyanhasamaye vihāracārikaṃ caranto viya brāhmaṇassa santikaṃ gantvā, “brāhmaṇa, kiṃ karonto vicarasī”ti āha.
有一天,佛陀在黎明的時間 ,觀察世間,看到了那位婆羅門,思考:「什麼事呢?」, 知道了:「那位羅陀將成為阿羅漢!」,在傍晚的時候,好像行走往精舍的道路,去了婆羅門的地方,說了:「婆羅門!你正在走著做什麼?」
So (rādho) kira (attano) gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi.
聽說那位羅陀在自己當在家居士的時候,已經是舍衛城裡的困苦的婆羅門。
So (rādho) “ (Ahaṃ) bhikkhūnaṃ santike jīvissāmī”ti cintetvā vihāraṃ gantvā appaharitakaṃ (ṭhānaṃ) karonto pariveṇaṃ sammajjanto mukhadhovanādīni (vatthūni) dadanto antovihāreyeva vasi.
那位羅陀想了:「我將生活在比丘們的地方」,去了精舍,做沒有青苔的地方 (「沒有青苔的」意指「清潔」),掃僧寮,給洗臉水等等的眾東西,就住在精舍裡面。
Bhikkhūpi naṃ (rādhaṃ) saṅgaṇhiṃsu, (taṃ rādhaṃ) pabbājetuṃ pana na icchanti. So (rādho) pabbajjaṃ alabhamāno kiso ahosi.
比丘們也善待那位羅陀,可是不盼望讓那位羅陀出家。那位羅陀沒有獲得出家,已經變瘦了。
Athekadivasaṃ satthā paccūsakāle lokaṃ volokento taṃ brāhmaṇaṃ disvā “kiṃ (kāraṇaṃ) nu kho”ti upadhārento “So (rādho) arahā bhavissatī”ti ñatvā sāyanhasamaye vihāracārikaṃ caranto viya brāhmaṇassa santikaṃ gantvā, “brāhmaṇa, kiṃ karonto vicarasī”ti āha.
有一天,佛陀在黎明的時間 ,觀察世間,看到了那位婆羅門,思考:「什麼事呢?」, 知道了:「那位羅陀將成為阿羅漢!」,在傍晚的時候,好像行走往精舍的道路,去了婆羅門的地方,說了:「婆羅門!你正在走著做什麼?」
(待續)
全站熱搜