練習翻譯巴利語經文2-11
(承前)
(承前)
Gāthāpariyosāne yakkhinī sotāpattiphale patiṭṭhahi. Sampattaparisāyapi dhammadesanā sātthikā ahosi.
在偈結束的時候,女夜叉證了須陀洹果。佛法開示也是有意義的給到達的大眾。
Satthā taṃ itthiṃ āha – ‘‘etissā tava puttaṃ dehī’’ ti.
佛陀對那位女人,說了:「請妳把妳的兒子給那個女夜叉。」
"Bhāyāmi, bhante’’ ti.
那位女人說了:「尊者(PS. 佛陀)!我怕!」
"Mā bhāyi, natthi te etaṃ nissāya paripantho’’ ti.
佛陀說了:「妳不要怕。障礙沒有給妳,因為依靠那個女夜叉。(PS. 那個女夜叉已經不會再找妳麻煩。)」
Sā puttaṃ tassā adāsi. Sā taṃ gahetvā cumbitvā āliṅgetvā puna mātuyeva datvā rodituṃ ārabhi.
那位女人把兒子給了那個女夜叉,那個女夜叉拿了那個兒子,親了,擁抱了,還給那位母親(PS. 那位女人),哭了。
Atha naṃ satthā ‘‘kimeta" nti pucchi.
在那個時候,佛陀問了那個女夜叉:「那個事是什麼?(PS. 怎麼了?)」
"Bhante, ahaṃ pubbe yathā vā tathā vā jīvitaṃ kappentīpi kucchipūraṃ nālatthaṃ, idāni kathaṃ jīvissāmī’’ ti.
那個女夜叉說了:「尊者!我在過去透過哪個方法或透過那個方法維持生活,沒獲得讓肚子滿的東西,我現在將如何生活?」
Atha naṃ satthā ‘‘mā cintayī’’ ti samassāsetvā taṃ itthiṃ āha – ‘‘imaṃ netvā attano gehe nivāsāpetvā aggayāgubhattehi paṭijaggāhī’’ ti.
在那個時候,佛陀透過「妳不要想」這個話讓那個女夜叉心曠神怡,對那位女人說了:「請妳帶這個女夜叉,讓那個女夜叉住在自己的家,用最好的粥飯招待。」
Sā taṃ netvā piṭṭhivaṃse patiṭṭhāpetvā aggayāgubhattehi paṭijaggi.
那位女人帶了那個女夜叉,讓那個女夜叉住在陽台的後面,用最好的粥飯招待。
Tassā vīhipaharaṇakāle musalaṃ muddhaṃ paharantaṃ viya upaṭṭhāti.
那個女夜叉在打米的時候,棍棒出現,如同正在打頭。
在偈結束的時候,女夜叉證了須陀洹果。佛法開示也是有意義的給到達的大眾。
Satthā taṃ itthiṃ āha – ‘‘etissā tava puttaṃ dehī’’ ti.
佛陀對那位女人,說了:「請妳把妳的兒子給那個女夜叉。」
"Bhāyāmi, bhante’’ ti.
那位女人說了:「尊者(PS. 佛陀)!我怕!」
"Mā bhāyi, natthi te etaṃ nissāya paripantho’’ ti.
佛陀說了:「妳不要怕。障礙沒有給妳,因為依靠那個女夜叉。(PS. 那個女夜叉已經不會再找妳麻煩。)」
Sā puttaṃ tassā adāsi. Sā taṃ gahetvā cumbitvā āliṅgetvā puna mātuyeva datvā rodituṃ ārabhi.
那位女人把兒子給了那個女夜叉,那個女夜叉拿了那個兒子,親了,擁抱了,還給那位母親(PS. 那位女人),哭了。
Atha naṃ satthā ‘‘kimeta" nti pucchi.
在那個時候,佛陀問了那個女夜叉:「那個事是什麼?(PS. 怎麼了?)」
"Bhante, ahaṃ pubbe yathā vā tathā vā jīvitaṃ kappentīpi kucchipūraṃ nālatthaṃ, idāni kathaṃ jīvissāmī’’ ti.
那個女夜叉說了:「尊者!我在過去透過哪個方法或透過那個方法維持生活,沒獲得讓肚子滿的東西,我現在將如何生活?」
Atha naṃ satthā ‘‘mā cintayī’’ ti samassāsetvā taṃ itthiṃ āha – ‘‘imaṃ netvā attano gehe nivāsāpetvā aggayāgubhattehi paṭijaggāhī’’ ti.
在那個時候,佛陀透過「妳不要想」這個話讓那個女夜叉心曠神怡,對那位女人說了:「請妳帶這個女夜叉,讓那個女夜叉住在自己的家,用最好的粥飯招待。」
Sā taṃ netvā piṭṭhivaṃse patiṭṭhāpetvā aggayāgubhattehi paṭijaggi.
那位女人帶了那個女夜叉,讓那個女夜叉住在陽台的後面,用最好的粥飯招待。
Tassā vīhipaharaṇakāle musalaṃ muddhaṃ paharantaṃ viya upaṭṭhāti.
那個女夜叉在打米的時候,棍棒出現,如同正在打頭。
(待續)
全站熱搜