練習翻譯巴利語經文2-11

(承前)
 
Gāthāpariyosāne yakkhinī sotāpattiphale patiṭṭhahi. Sampattaparisāyapi dhammadesanā sātthikā ahosi.
 
在偈結束的時候,女夜叉證了須陀洹果。佛法開示也是有意義的給到達的大眾。
 
Satthā taṃ itthiṃ āha – ‘‘etissā tava puttaṃ dehī’’ ti. 
 
佛陀對那位女人,說了:「請妳把妳的兒子給那個女夜叉。」 
 
"Bhāyāmi, bhante’’ ti. 
 
那位女人說了:「尊者(PS. 佛陀)!我怕!」
 
"Mā bhāyi, natthi te etaṃ nissāya paripantho’’ ti. 
 
佛陀說了:「妳不要怕。障礙沒有給妳,因為依靠那個女夜叉。(PS. 那個女夜叉已經不會再找妳麻煩。)」
 
Sā puttaṃ tassā adāsi. Sā taṃ gahetvā cumbitvā āliṅgetvā puna mātuyeva datvā rodituṃ ārabhi. 
 
那位女人把兒子給了那個女夜叉,那個女夜叉拿了那個兒子,親了,擁抱了,還給那位母親(PS. 那位女人),哭了。
 
Atha naṃ satthā ‘‘kimeta" nti pucchi. 
 
在那個時候,佛陀問了那個女夜叉:「那個事是什麼?(PS. 怎麼了?)」
 
"Bhante, ahaṃ pubbe yathā vā tathā vā jīvitaṃ kappentīpi kucchipūraṃ nālatthaṃ, idāni kathaṃ jīvissāmī’’ ti. 
 
那個女夜叉說了:「尊者!我在過去透過哪個方法或透過那個方法維持生活,沒獲得讓肚子滿的東西,我現在將如何生活?」
 
Atha naṃ satthā ‘‘mā cintayī’’ ti samassāsetvā taṃ itthiṃ āha – ‘‘imaṃ netvā attano gehe nivāsāpetvā aggayāgubhattehi paṭijaggāhī’’ ti. 
 
在那個時候,佛陀透過「妳不要想」這個話讓那個女夜叉心曠神怡,對那位女人說了:「請妳帶這個女夜叉,讓那個女夜叉住在自己的家,用最好的粥飯招待。」
 
Sā taṃ netvā piṭṭhivaṃse patiṭṭhāpetvā aggayāgubhattehi paṭijaggi. 
 
那位女人帶了那個女夜叉,讓那個女夜叉住在陽台的後面,用最好的粥飯招待。
 
Tassā vīhipaharaṇakāle musalaṃ muddhaṃ paharantaṃ viya upaṭṭhāti. 
 
那個女夜叉在打米的時候,棍棒出現,如同正在打頭。
 
 (待續)
 
 
arrow
arrow
    全站熱搜
    創作者介紹
    創作者 虛閑 的頭像
    虛閑

    宮室虛閑神自居

    虛閑 發表在 痞客邦 留言(0) 人氣()