目前分類:練習翻譯巴利語經文 (19)

瀏覽方式: 標題列表 簡短摘要
 
(轉貼)台北法身寺第七屆巴利新課程招生

20210508.jpg

全程免費


時間:2021年6月26日起,每週六早上9:30~11:00。

地點:台北法身寺
   新北市板橋區四川路二段16巷9號3

虛閑 發表在 痞客邦 留言(0) 人氣()

     
練習翻譯巴利語經文2-13

(承前)

"Amhākaṃ sahāyikā yakkhinī subbuṭṭhidubbuṭṭhibhāvaṃ ācikkhati, mayaṃ tassā vacanena thalaninnesu sassāni karoma, tena no sassaṃ sampajjati. Kiṃ na passatha nibaddhaṃ amhākaṃ gehato yāgubhattādīni hariyamānāni? tāni etissā harīyanti, tumhepi etissā aggayāgubhattādīni haratha, tumhākampi kammante olokessatī’’ ti.
 
那位女人說了:「我們的女的朋友女夜叉告知多雨及少雨的狀態,透過那個女夜叉的話,我們在高及低的地方種穀物
因為那件事(PS. 因為那個原因),我們的穀物興隆。你們沒有看到從我們的家常常被我拿的粥飯等等食物嗎?那些食物被我拿給那個女夜叉。請你們也拿最好的粥飯等等食物給那個女夜叉。那個女夜叉也將觀察你們的眾工作。」 
 
Athassā sakalanagaravāsino sakkāraṃ kariṃsu. Sāpi tato paṭṭhāya sabbesaṃ kammante olokentī lābhaggappattā ahosi mahāparivārā. 

虛閑 發表在 痞客邦 留言(0) 人氣()

   
練習翻譯巴利語經文2-12

(承前)
 
Sā sahāyikaṃ āmantetvā ‘‘imasmiṃ ṭhāne vasituṃ na sakkhissāmi, aññattha maṃ patiṭṭhāpehī’’ ti vatvā musalasālāyaṃ udakacāṭiyaṃ uddhane nimbakose saṅkārakūṭe gāmadvāreti etesu ṭhānesu patiṭṭhāpitāpi, “idha me musalaṃ sīsaṃ bhindantaṃ viya upaṭṭhāti, idha dārakā ucchiṭṭhodakaṃ otārenti, idha sunakhā nipajjanti, idha dārakā asuciṃ karonti, idha kacavaraṃ chaḍḍenti, idha gāmadārakā lakkhayoggaṃ karontīti sabbāni tāni paṭikkhipi. 
 
那個女夜叉叫來了女的朋友(PS. 尊貴家庭的女人),說了:「我將不能住在這個地方,請妳讓我住在其他地方。」被女的朋友給住在那些地方,就是:在棍棒亭、在水的容器、在爐子、在簷、在垃圾堆、在村莊的門附近。那個女夜叉透過「在這裡,棍棒出現,正在打破我的頭。在這裡,孩子們讓剩餘的水降下(PS. 倒掉水)。在這裡,眾狗睡覺。在這裡,孩子們做不乾淨(PS. 弄髒)。在這裡,人們丟棄塵埃。在這裡,村莊孩子們賭博。」這個話,拒絕了所有那些地方。 

虛閑 發表在 痞客邦 留言(0) 人氣()

   
練習翻譯巴利語經文2-11

(承前)
 
Gāthāpariyosāne yakkhinī sotāpattiphale patiṭṭhahi. Sampattaparisāyapi dhammadesanā sātthikā ahosi.
 
在偈結束的時候,女夜叉證了須陀洹果。佛法開示也是有意義的給到達的大眾。

虛閑 發表在 痞客邦 留言(0) 人氣()

  
練習翻譯巴利語經文2-10

(承前)
 
Itarā "ayaṃ, bhante, āgacchatī’’ ti āha. 
 
另一位(PS. 尊貴家庭的女人)說了:「尊者(PS. 佛陀)!這個女夜叉來了!

虛閑 發表在 痞客邦 留言(0) 人氣()

  
練習翻譯巴利語經文2-9

(承前)
 
Sā ‘‘yattha vā tattha vā gacchatu, na me muccissatī’’ ti veravegasamussāhitā nagarābhimukhī pakkhandi. 
 
那個女夜叉想了:「請那位女人去哪裡或那裡,將不會從我脫離。」透過被怨恨速力煽動了,向著城市衝了。.
 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文2-8

(承前)
 
Sā taṃ sutvā ‘‘puttaṃ nu kho vijātā, udāhu dhītaraṃ, passissāmi na’’ nti, pavisitvā passantī viya dārakaṃ gahetvā khāditvā gatā. 
 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文2-7

(承前)
 
Na cirasseva kukkuṭī aṇḍāni vijāyi. 
 
不久母雞就生產了一些蛋。

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文2-6

(承前)
 
Tibbā kharā vedanā uppajji.
 
重的、猛烈的感受生起來。
 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文2-5

(承前)

Itarāpi dutiyampi tatheva pātesi. 
 
第二次,另一位女人(PS. 不孕的大老婆)也就那樣讓胎兒掉落了。
 
Atha naṃ paṭivissakitthiyo pucchiṃsu – ‘‘kacci te sapatti antarāyaṃ karotī ’’ ti? 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文2-4

(承前)
 
Athassā etadahosi – ‘‘sacāyaṃ puttaṃ vā dhītaraṃ vā labhissati, ayameva kuṭumbassa sāminī bhavissati. Yathā dārakaṃ na labhati, tatheva naṃ kātuṃ vaṭṭatī ’’ ti. 
 
那個時候,那個想法已經有了給那位不孕的女人,說了:「如果這位女孩將獲得兒子或女兒,這位女孩就將成為資產的女主人。這位女孩怎樣沒有獲得孩子,我就那樣做那位女孩,是適當的。」 
 
Atha naṃ āha – ‘‘yadā te kucchiyaṃ gabbho patiṭṭhāti, tadā me āroceyyāsī ’’ ti. 

虛閑 發表在 痞客邦 留言(0) 人氣()

   

練習翻譯巴利語經文2-3
 
(承前)
 
Atha naṃ mātā, "putta, tvaṃ attano ruciyā kumārikaṃ āṇāpesi, sā idāni vañjhā jātā, aputtakañca nāma kulaṃ vinassati, paveṇi na ghaṭīyati, tena aññaṃ te kumārikaṃ ānessāmī” ti. Tena ‘‘ alaṃ, ammā ’’ ti vuccamānāpi punappunaṃ kathesi.
 
那個時候母親說了那個兒子:「兒子!你按照自己的意欲讓人帶來了女人,現在她變成不孕了。所謂的沒有兒子的家族將滅亡,傳統沒有被兒子連結。因為那個原因,我將帶來其他的女孩給你。」母親常常說了此事,也被那個兒子說:「媽媽!夠了!」 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文2-2
 
(承前)
 
So punappunaṃ paṭikkhipitvā tuṇhī ahosi. Sā ekaṃ kulaṃ gantuṃ gehā nikkhami. 
 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文2-1

Khuddakanikāye
小部
Dhammapada-aṭṭhakathā
法句經註釋
Yamakavaggo
雙品
Paṭhamo bhāgo

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文1-5
 
(承前)
 
Athekadivasaṃ dhammasabhāya bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘sāriputtatthero kira kataññū katavedī (hoti), kaṭacchubhikkhāmattaṃ upakāraṃ saritvā duggatabrāhmaṇaṃ pabbājesi. Rādattheropi ovādakkhamo (hutvā) ovādakkhamameva (ācariyaṃ) labhī ’’ ti. 
 
那個時候,有一天,在法堂裡面,比丘們讓話生起了:「聽說,舍利弗長老是感恩的、報恩的,記得只有一湯匙的支援,讓困苦婆羅門出家了。羅陀長老也是忍耐教導的,也就獲得了忍耐教導的老師。」

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文1-4
 
(承前)
 
So (rādho) suvaco ahosi padakkhiṇaggāhī. Tasmā (so rādho) (therena) yathānusiṭṭhaṃ (vacanaṃ) paṭipajjamāno katipāheneva arahattaṃ pāpuṇi.
 
那位羅陀成為了順從的平常在右邊接受指導的人, 所以那位羅陀行動依照由長老訓示的話,只有透過幾天就證得了阿羅漢。
 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文1-3
 
(承前)
 
So (sāriputto) satthārā ‘‘ kiṃ pana te, sāriputta, evaṃ (attanā) katūpakāraṃ (taṃ brāhmaṇaṃ) dukkhato mocetuṃ na vaṭṭatī ’’ ti (vacane) vutte, ‘‘ sādhu bhante (ahaṃ taṃ brāhmaṇaṃ) pabbājessāmī ’’ ti (vatvā) taṃ brāhmaṇaṃ pabbājesi. 
 
當「舍利弗!那麼你讓由自己如此做了支援的那位婆羅門從苦解脫,不適當嗎?」這話被佛陀說了,那位舍利弗說了:「好的,尊者!
我將讓那位婆羅門出家。」就讓那位婆羅門出家了。
 
Tassa (rādhassa) bhattagge āsanapariyante āsanaṃ pāpuṇāti, (Rādho) yāgubhattādīhipi (vatthūhi) kilamati. 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文1-2
 
(承前)
 
(Rādho) ‘‘ (Ahaṃ) Bhikkhūnaṃ vattapaṭivattaṃ karomi bhante ’’ ti (āha). 
 
羅陀說了:「尊者!我做該做的事與該回報的事給比丘們。」 
 

虛閑 發表在 痞客邦 留言(0) 人氣()

 
練習翻譯巴利語經文1-1
 
這幾個月在學習巴利語,最近的進度到了開始練習翻譯巴利語經文。授課的法深法師說:在泰國,巴利語分為九級,而巴利語初級、二級練習翻譯的時候是從《法句經》開始。但不是《法句經》本文,而是從《法句經》的註釋書裡面的小故事開始。
 
這是我第一次翻譯巴利語經文。在閱讀巴利語經文時,為了便於理解原文,法深法師有依經文內容補了一些字進去,用括弧表示。我依照法深法師上課解說的內容,採逐字翻譯的方式,將翻譯整理如下:
 
Khuddakanikāyo
小部
Dhammapada-aṭṭhakathā

虛閑 發表在 痞客邦 留言(0) 人氣()